AP DSC 2024 School Assistant (SA) Sanskrit (संस्कृत भाषा) Mock Test

1.
‘आग्नीध्र’ -नामा ऋत्विक् कस्य गणस्य वर्तते?​

Question 1 of 25

2.
ऋक्प्रातिशाख्यानुसारेण स्वाराणां _____ सन्ति।​

Question 2 of 25

3. दानस्तुतिसूक्तानि संहिताया सन्तिः

Question 3 of 25

4.
‘ज्योतिषम्’ इति वैदिककालनिर्धारणस्य आधारः केन प्रतिपादितः?​

Question 4 of 25

5.
‘सुमन्तु’- ऋषये व्यासः के वेदं प्रोक्तवान्?

Question 5 of 25

6.
सायणाचार्यः सर्वतः प्रथमं कं वेदं व्याख्यातवान्?

Question 6 of 25

7.
कृष्णयजुर्वेदस्य आरण्यकम् अस्तिः ​

Question 7 of 25

8.
‘सृष्टि-स्थिति-प्रलय’ विषयकं विवेचनम् उपलभ्यतेः​

Question 8 of 25

9.
कठोपनिषत् किन वेदेन सम्बद्धा?​

Question 9 of 25

10.
समीचीनम् उत्तरं चिनुतः
(a) प्रश्नोपनिषद्            1. शुक्लयजुर्वेदः
(b) शिक्षावल्ली              2. अथर्ववेदस्य पैप्पलादशाखा
(c) ईशावास्योपनिषद्      3. कृष्णयजुर्वेदः
(d) श्वेताश्वरोपनिषद्      4. तैत्तिरीयोपनिषद्

Question 10 of 25

11.
वरुणस्य विशेषणम् अस्तिः

Question 11 of 25

12.
‘बृहदारण्यकम्’ कस्य वेदस्य वर्तते?​

Question 12 of 25

13.
काण्वशाखा कस्य वेदस्य?​

Question 13 of 25

14.
‘तमसो मा ज्योतिर्गमय’ इति कुत्र विद्यते?

Question 14 of 25

15.
ऋग्वेदीयषष्ठमण्डलस्य ऋषिः वर्तते :​

Question 15 of 25

16.
कः वेदानां भाष्यकारः न अस्ति?​

Question 16 of 25

17.
‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा‘’ इति सूक्तिः केन वेदेन सम्बद्धा?​

Question 17 of 25

18.
अधस्ताद्दत्तेषु कः वंशमण्डलेन सम्बद्धः नास्ति?

Question 18 of 25

19.
‘योऽसावाइत्ये पुरूषः सोऽसावहम्’ - इति वाक्यं कुत्र वर्तते?

Question 19 of 25

20.
नासत्यौ इति कयोः नाम?

Question 20 of 25

21.
सामवेदेन सम्बद्धा अस्तिः

Question 21 of 25

22.
ऋग्वैदिकसूक्तिविशेषे ‘दोषावस्तर्’ इति पदस्य कोऽर्थः?

Question 22 of 25

23.
छान्दोग्यब्राह्यणं केन सम्बद्धम्?

Question 23 of 25

24.
ऋग्वैदिकहिरण्यगर्भसूक्तस्य का देवता?

Question 24 of 25

25.
ऋक्सामच्छन्दोयजूंषि कस्मात् समुत्पन्नानि?​

Question 25 of 25


 

*Note: ప్రతి పరీక్షలో మీరు కొత్త ప్రశ్నలతో పరీక్షను ఎదుర్కోవలసి ఉంటుంది, కాబట్టి మాక్ టెస్ట్ -1, మాక్ టెస్ట్ -2 మరియు మొదలైనవి సృష్టించాల్సిన అవసరం లేదు, పరీక్షను పూర్తి చేసి పేజీ రిఫ్రెష్ చేయండి , ఇదే ప్రాక్టీస్ టెస్ట్ మీకు కొత్త / వేరే ప్రశ్నలతో మొదలవుతుంది.