AP DSC 2025 School Assistant (SA) Sanskrit (संस्कृत भाषा) Mock Test

1.
‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा‘’ इति सूक्तिः केन वेदेन सम्बद्धा?​

Question 1 of 25

2.
कठोपनिषत् किन वेदेन सम्बद्धा?​

Question 2 of 25

3.
‘योऽसावाइत्ये पुरूषः सोऽसावहम्’ - इति वाक्यं कुत्र वर्तते?

Question 3 of 25

4. नासत्यौ इति कयोः नाम?

Question 4 of 25

5.
अधस्ताद्दत्तेषु कः वंशमण्डलेन सम्बद्धः नास्ति?

Question 5 of 25

6.
ऋक्सामच्छन्दोयजूंषि कस्मात् समुत्पन्नानि?​

Question 6 of 25

7.
ऋक्प्रातिशाख्यानुसारेण स्वाराणां _____ सन्ति।​

Question 7 of 25

8.
‘तमसो मा ज्योतिर्गमय’ इति कुत्र विद्यते?

Question 8 of 25

9.
ऋग्वैदिकसूक्तिविशेषे ‘दोषावस्तर्’ इति पदस्य कोऽर्थः?

Question 9 of 25

10.
काण्वशाखा कस्य वेदस्य?​

Question 10 of 25

11.
पापाचारिणो दस्योर्नाशकः वैदिकदेवः?

Question 11 of 25

12.
वरुणस्य विशेषणम् अस्तिः

Question 12 of 25

13.
‘ज्योतिषम्’ इति वैदिककालनिर्धारणस्य आधारः केन प्रतिपादितः?​

Question 13 of 25

14.
ऋग्वैदिकहिरण्यगर्भसूक्तस्य का देवता?

Question 14 of 25

15.
‘आग्नीध्र’ -नामा ऋत्विक् कस्य गणस्य वर्तते?​

Question 15 of 25

16.
‘सुमन्तु’- ऋषये व्यासः के वेदं प्रोक्तवान्?

Question 16 of 25

17.
याज्ञवल्कीयशिक्षा केन वेदेन सम्बद्धा?

Question 17 of 25

18.
नासत्यौ इति कयोः नाम?

Question 18 of 25

19.
‘सृष्टि-स्थिति-प्रलय’ विषयकं विवेचनम् उपलभ्यतेः​

Question 19 of 25

20.
कृष्णयजुर्वेदस्य आरण्यकम् अस्तिः ​

Question 20 of 25

21.
ऋग्वेदीयषष्ठमण्डलस्य ऋषिः वर्तते :​

Question 21 of 25

22. दानस्तुतिसूक्तानि संहिताया सन्तिः

Question 22 of 25

23.
कः वेदानां भाष्यकारः न अस्ति?​

Question 23 of 25

24.
सायणाचार्यः सर्वतः प्रथमं कं वेदं व्याख्यातवान्?

Question 24 of 25

25.
पातञ्जलमहाभाष्यानुसारम् अथर्ववेदस्य शाखाः सन्तिः

Question 25 of 25


 

*Note: ప్రతి పరీక్షలో మీరు కొత్త ప్రశ్నలతో పరీక్షను ఎదుర్కోవలసి ఉంటుంది, కాబట్టి మాక్ టెస్ట్ -1, మాక్ టెస్ట్ -2 మరియు మొదలైనవి సృష్టించాల్సిన అవసరం లేదు, పరీక్షను పూర్తి చేసి పేజీ రిఫ్రెష్ చేయండి , ఇదే ప్రాక్టీస్ టెస్ట్ మీకు కొత్త / వేరే ప్రశ్నలతో మొదలవుతుంది.